Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्र्यवसाना पञ्चपदा जगती सूक्तम् - दीर्घायु सूक्त

    मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒। रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च। अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥

    स्वर सहित पद पाठ

    मा । त्वा॒ । क्र॒व्य॒ऽअत् । अ॒भि । मं॒स्त॒ । आ॒रात् । सम्ऽक॑सुकात् । च॒र॒ । रक्ष॑तु । त्वा॒ । द्यौ: । रक्ष॑तु । त्वा । द्यौ: । रक्ष॑तु । पृ॒थि॒वी । सूर्य॑: । च॒ । त्वा॒ । रक्ष॑ताम् । च॒न्द्रमा॑: । च॒ । अ॒न्तरि॑क्षम् । र॒क्ष॒तु॒ । दे॒व॒ऽहे॒त्या: ॥१.१२॥


    स्वर रहित मन्त्र

    मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर। रक्षतु त्वा द्यौ रक्षतु पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च। अन्तरिक्षं रक्षतु देवहेत्याः ॥

    स्वर रहित पद पाठ

    मा । त्वा । क्रव्यऽअत् । अभि । मंस्त । आरात् । सम्ऽकसुकात् । चर । रक्षतु । त्वा । द्यौ: । रक्षतु । त्वा । द्यौ: । रक्षतु । पृथिवी । सूर्य: । च । त्वा । रक्षताम् । चन्द्रमा: । च । अन्तरिक्षम् । रक्षतु । देवऽहेत्या: ॥१.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 12

    Translation -
    Let not the flesh-consuming disease trouble you and keen yourself away from the fatal disease or calamity. May the heaven be your safety, may the earth and the sun become the source of protection to you, let the moon preserve you and let the firmament protect you from the physical catastrophe.

    इस भाष्य को एडिट करें
    Top