अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 18
अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः। इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥
स्वर सहित पद पाठअ॒यम् । दे॒वा॒: । इ॒ह । ए॒व । अ॒स्तु॒ । अ॒यम् । मा । अ॒मुत्र॑ । गा॒त् । इ॒त: । इ॒मम् । स॒हस्र॑ऽवीर्येण । मृ॒त्यो: । उत् । पा॒र॒या॒म॒सि॒ ॥१.१८॥
स्वर रहित मन्त्र
अयं देवा इहैवास्त्वयं मामुत्र गादितः। इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥
स्वर रहित पद पाठअयम् । देवा: । इह । एव । अस्तु । अयम् । मा । अमुत्र । गात् । इत: । इमम् । सहस्रऽवीर्येण । मृत्यो: । उत् । पारयामसि ॥१.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 18
Translation -
O learned men ! let this patient remain alive here and let him not depart from here to other world. I, the physician rescue this man from death by the application of the medicine endowed with thousand powers and potencies.