अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 6
उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि। आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
स्वर सहित पद पाठउ॒त्ऽयान॑म् । ते॒ । पु॒रु॒ष॒ । न । अ॒व॒ऽयान॑म् । जी॒वातु॑म् । ते॒ । दक्ष॑ऽतातिम् । कृ॒णा॒मि॒ । आ । हि । रोह॑ । इ॒मम् । अ॒मृत॑म् । सु॒ऽखम् । रथ॑म् । अथ॑ । जिर्वि॑: । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥१.६॥
स्वर रहित मन्त्र
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृणोमि। आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥
स्वर रहित पद पाठउत्ऽयानम् । ते । पुरुष । न । अवऽयानम् । जीवातुम् । ते । दक्षऽतातिम् । कृणामि । आ । हि । रोह । इमम् । अमृतम् । सुऽखम् । रथम् । अथ । जिर्वि: । विदथम् । आ । वदासि ॥१.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 6
Translation -
O man! rising upward be your aim and method, not declining downward. I, the teacher or physician inspires life and vigor into you. O man! ascend this bodily chariot of immortality with pleasure and comfort and enjoying full life preach to others the knowledge attained through experience.