Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 17
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्। उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥

    स्वर सहित पद पाठ

    उत् । त्वा॒। द्यौ: । उत् । पृ॒थि॒वी । उत् । प्र॒जाऽप॑ति: । अ॒ग्र॒भी॒त् । उत् । त्वा॒ । मृ॒त्यो: । ओष॑धय: । सोम॑ऽराज्ञी: । अ॒पी॒प॒र॒न् ॥१.१७॥


    स्वर रहित मन्त्र

    उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥

    स्वर रहित पद पाठ

    उत् । त्वा। द्यौ: । उत् । पृथिवी । उत् । प्रजाऽपति: । अग्रभीत् । उत् । त्वा । मृत्यो: । ओषधय: । सोमऽराज्ञी: । अपीपरन् ॥१.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 17

    Translation -
    The heavenly region has raised you from death, the earth and the air have raised you from the destruction, and the herbaceous plants like soma, etc. have rescued you from death.

    इस भाष्य को एडिट करें
    Top