Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 4
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - मधु विद्या सूक्त

    मा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑। हिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान्भर्ग॑श्चरति॒ मर्त्ये॑षु ॥

    स्वर सहित पद पाठ

    मा॒ता । आ॒दित्याना॑म् । दु॒हि॒ता । वसू॑नाम् । प्रा॒ण: । प्र॒ऽजाना॑म् । अ॒मृत॑स्य । नाभि॑: । हिर॑ण्यऽवर्णा । म॒धु॒ऽक॒शा। घृ॒ताची॑ । म॒हान् । भर्ग॑: । च॒र॒ति॒ । मर्त्ये॑षु ॥१.४॥


    स्वर रहित मन्त्र

    मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः। हिरण्यवर्णा मधुकशा घृताची महान्भर्गश्चरति मर्त्येषु ॥

    स्वर रहित पद पाठ

    माता । आदित्यानाम् । दुहिता । वसूनाम् । प्राण: । प्रऽजानाम् । अमृतस्य । नाभि: । हिरण्यऽवर्णा । मधुऽकशा। घृताची । महान् । भर्ग: । चरति । मर्त्येषु ॥१.४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 4

    Translation -
    Madhukasha, the Vedic speech is like the mother of Aditays, learned men who practiced the discipline of celibacy for 48 Years and attained knowledge, is like the daughter of the Learned men who observed the rules of continent and austerity for 25 years and attained knowledge; is vital force of all the creatures and is the store of immortality and blessedness. Possessing its own effulgence, full of all knowledge this Madhukasha is a mighty splendor which moves in the immortals.

    इस भाष्य को एडिट करें
    Top