Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 7
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - अतिजागतगर्भा यवमध्या महाबृहती सूक्तम् - मधु विद्या सूक्त

    स तौ प्र वे॑द॒ स उ॒ तौ चि॑केत॒ याव॑स्याः॒ स्तनौ॑ स॒हस्र॑धारा॒वक्षि॑तौ। ऊर्जं॑ दुहाते॒ अन॑पस्पुरन्तौ ॥

    स्वर सहित पद पाठ

    स: । तौ । प्र । वे॒द॒ । स: । ऊं॒ इति॑ । तौ । चि॒के॒त॒ । यौ । अ॒स्या॒: । स्तनौ॑ । स॒हस्र॑ऽधारौ । अक्षि॑तौ । ऊर्ज॑म् । दु॒हा॒ते॒ इति॑ । अन॑पऽस्फुरन्तौ ॥१.७॥


    स्वर रहित मन्त्र

    स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ। ऊर्जं दुहाते अनपस्पुरन्तौ ॥

    स्वर रहित पद पाठ

    स: । तौ । प्र । वेद । स: । ऊं इति । तौ । चिकेत । यौ । अस्या: । स्तनौ । सहस्रऽधारौ । अक्षितौ । ऊर्जम् । दुहाते इति । अनपऽस्फुरन्तौ ॥१.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 7

    Translation -
    Only he understands and he perceives those two breast (the word and meaning) of this speech which are full of thousands of knowledge streams, which are inexhaustible and permanent and which yield strength and vigor.

    इस भाष्य को एडिट करें
    Top