अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 23
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - द्विपदार्ची पङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं भवति। मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठमधु॑ऽमान् । भ॒व॒ति॒ । मधु॑ऽमत् । अ॒स्य॒ । आ॒ऽहा॒र्य᳡म् । भ॒व॒ति॒ । मधु॑ऽमत: । लो॒कान् । ज॒य॒ति॒ । य: । ए॒वम् । वेद॑ ॥१.२३॥
स्वर रहित मन्त्र
मधुमान्भवति मधुमदस्याहार्यं भवति। मधुमतो लोकाञ्जयति य एवं वेद ॥
स्वर रहित पद पाठमधुऽमान् । भवति । मधुऽमत् । अस्य । आऽहार्यम् । भवति । मधुऽमत: । लोकान् । जयति । य: । एवम् । वेद ॥१.२३॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 23
Translation -
He who knows this becomes the man. of sweet nature, his food etc are also rich with sweetness and he conquers to attain the worlds which are filled with sweetness and bliss. i..e. the state of salvation.