Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 2
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिब्टुगर्भा पङ्क्तिः सूक्तम् - मधु विद्या सूक्त

    म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥

    स्वर सहित पद पाठ

    म॒हत् । पय॑: । वि॒श्वऽरू॑पम् । अ॒स्या॒: । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑: । आ॒हु॒: । यत॑: । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒ण: । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥


    स्वर रहित मन्त्र

    महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः। यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥

    स्वर रहित पद पाठ

    महत् । पय: । विश्वऽरूपम् । अस्या: । समुद्रस्य । त्वा । उत । रेत: । आहु: । यत: । आऽएति । मधुऽकशा। रराणा । तत् । प्राण: । तत् । अमृतम् । निऽविष्टम् ॥१.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 2

    Translation -
    The strength of this Madhukasha is very great and in every form. The learned persons call it the essence of ether, That Is the vital spirit and innortability is therein whence this Speech full of knowledge comes bestowing bounty.

    इस भाष्य को एडिट करें
    Top