Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 5
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - मधु विद्या सूक्त

    मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः। तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥

    स्वर सहित पद पाठ

    मधो॑: । कशा॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वा: । तस्या॑: । गर्भ॑: । अ॒भ॒व॒त् । वि॒श्वऽरू॑प: । तम् । जा॒तम् । तरु॑णम् । पि॒प॒र्ति॒ । मा॒ता । स: । जा॒त: । व‍िश्वा॑ । भुव॑ना । वि । च॒ष्टे॒ ॥१.५॥


    स्वर रहित मन्त्र

    मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः। तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥

    स्वर रहित पद पाठ

    मधो: । कशाम् । अजनयन्त । देवा: । तस्या: । गर्भ: । अभवत् । विश्वऽरूप: । तम् । जातम् । तरुणम् । पिपर्ति । माता । स: । जात: । व‍िश्वा । भुवना । वि । चष्टे ॥१.५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 5

    Translation -
    The Physical forces produced this speech of articulation and its essence assumed many forms. This speech like mother nourishes the tender infant (when he is born) and he being mature observes all the world.

    इस भाष्य को एडिट करें
    Top