अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 8
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - बृहतीगर्भा संस्तारपङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्। त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
स्वर सहित पद पाठहि॒ङ्ऽकरि॑क्रती । बृ॒ह॒ती । व॒य॒:ऽधा: । उ॒च्चै:ऽघो॑षा । अ॒भि॒ऽएति॑ । या । व्र॒तम् । त्रीन् । ध॒र्मान् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पय॑:ऽभि: ॥१.८॥
स्वर रहित मन्त्र
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम्। त्रीन्घर्मानभि वावशाना मिमाति मायुं पयते पयोभिः ॥
स्वर रहित पद पाठहिङ्ऽकरिक्रती । बृहती । वय:ऽधा: । उच्चै:ऽघोषा । अभिऽएति । या । व्रतम् । त्रीन् । धर्मान् । अभि । वावशाना । मिमाति । मायुम् । पयते । पय:ऽभि: ॥१.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 8
Translation -
The Madhyma vak (from of the speech) is the support of life and is’ grand. This is the storming and producing constant clamor comes to water, the rain. This having contact with three objects of light—the Sun, Air and cloud creates storming sound and fill the earth with rainy waters.