अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदा वर्धमाना गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अतो॒ वैबृह॒स्पति॑मे॒व ब्रह्म॒ प्र वि॑श॒त्विन्द्रं॑ क्ष॒त्रं तथा॒ वा इति॑ ॥
स्वर सहित पद पाठअत॑: । वै । बृह॒स्पति॑म् । ए॒व । ब्रह्म॑ । प्र । वि॒श॒तु । इन्द्र॑म् । क्ष॒त्रम् । तथा॑ । वै । इति॑ ॥१०.४॥
स्वर रहित मन्त्र
अतो वैबृहस्पतिमेव ब्रह्म प्र विशत्विन्द्रं क्षत्रं तथा वा इति ॥
स्वर रहित पद पाठअत: । वै । बृहस्पतिम् । एव । ब्रह्म । प्र । विशतु । इन्द्रम् । क्षत्रम् । तथा । वै । इति ॥१०.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 4
भाषार्थ -
(अतः) इसलिये (वै) निश्चय से, (बृहस्पतिम् एव) बृहस्पति में ही (ब्रह्म) ब्राह्मधर्म (प्राविशतु) प्रवेश करे, (इन्द्रम्) और इन्द्र में (क्षत्रम्) क्षात्रधर्म प्रवेश करे (तथा, वै, इति) इस प्रकार निश्चय से यह उत्तर मिला।