अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदा साम्नी बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्यो॒ राज्ञोऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । राज्ञ॑: । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१०.१॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्यो राज्ञोऽतिथिर्गृहानागच्छेत् ॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । राज्ञ: । अतिथि: । गृहान् । आऽगच्छेत् ॥१०.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 1
भाषार्थ -
(तद्) अतः (एवम्, विद्वान्) इस प्रकार का विज्ञानी (व्रात्यः) व्रती तथा प्रजाजन हितकारी (अतिथिः) बिना तिथि नियत किये अतिथि (यस्य, राज्ञः) जिस राजा के (गृहान्) गृहवासियों या घरों में (आगच्छेत्) आ जाय, -
टिप्पणी -
[एवं विद्वान् = पूर्व सूक्त ३ और ७ में वर्णित योगमुद्रा सम्पन्न विज्ञानी। गृहान् = घरवाची गृह शब्द नपुंसक लिङ्गी होता है, अतः गृहान् का अर्थ है गृहवासी [तात्स्थ्यात् गृहाः दाराः]]