अथर्ववेद - काण्ड 19/ सूक्त 17/ मन्त्र 8
इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॑ प्रैमि। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥
स्वर सहित पद पाठइन्द्रः॑। मा॒। म॒रुत्ऽवा॑न्। ए॒तस्याः॑। दि॒शः। पा॒तु॒। तस्मि॑न्। क्र॒मे॒। तस्मि॑न्। श्र॒ये॒। ताम्। पुर॑म्। प्र। ए॒मि॒। सः। मा॒। र॒क्ष॒तु॒। सः। मा॒। गो॒पा॒य॒तु॒। तस्मै॑। आ॒त्मान॑म्। परि॑। द॒दे॒। स्वाहा॑ ॥१७.८॥
स्वर रहित मन्त्र
इन्द्रो मा मरुत्वानेतस्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥
स्वर रहित पद पाठइन्द्रः। मा। मरुत्ऽवान्। एतस्याः। दिशः। पातु। तस्मिन्। क्रमे। तस्मिन्। श्रये। ताम्। पुरम्। प्र। एमि। सः। मा। रक्षतु। सः। मा। गोपायतु। तस्मै। आत्मानम्। परि। ददे। स्वाहा ॥१७.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 17; मन्त्र » 8
भाषार्थ -
(मरुत्वान्) मनुष्य जाति का स्वामी (इन्द्रः) परमैश्वर्यवान् परमेश्वर (मा) मेरी (एतस्याः दिशः) इस उत्तर दिशा से (पातु) रक्षा करे। तस्मिन्....पूर्ववत्।
टिप्पणी -
[मरुत्=म्रियते इति मरुत्=मनुष्यजातिः (उणा० १.९४), महर्षि दयानन्द। समग्र मनुष्यजाति का स्वामी एक परमेश्वर ही है। इसके द्वारा मनुष्यजाति को पारस्परिक सहानुभूति तथा सहयोग द्वारा रहने का उपदेश दिया गया है।]