अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 19
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
अथो॒ श्वा अस्थि॑रो भवन् ॥
स्वर सहित पद पाठअथो॑ । श्वा । अस्थि॑र: । भवन् ॥१३०.१९॥
स्वर रहित मन्त्र
अथो श्वा अस्थिरो भवन् ॥
स्वर रहित पद पाठअथो । श्वा । अस्थिर: । भवन् ॥१३०.१९॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 19
भाषार्थ -
(अथ उ) और (श्वा भवन्) कुत्ता बन कर, (अस्थिरः) अस्थिर-प्रकृतिवाला हो जाता है।