अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 5
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
श॒तमा॒श्वा हि॑र॒ण्ययाः॑। श॒तं र॒थ्या हि॑र॒ण्ययाः॑। श॒तं कु॒था हि॑र॒ण्ययाः॑। श॒तं नि॒ष्का हि॑र॒ण्ययाः॑ ॥
स्वर सहित पद पाठश॒तम् । आ॒श्वा: । हि॑र॒ण्यया॑: ॥ श॒तम् । र॒थ्या । हि॑र॒ण्यया॑: ॥ श॒तम् । कु॒था: । हि॑र॒ण्यया॑: ॥ श॒तम् । नि॒ष्का: । हि॑र॒ण्यया॑: ॥१३१.५॥
स्वर रहित मन्त्र
शतमाश्वा हिरण्ययाः। शतं रथ्या हिरण्ययाः। शतं कुथा हिरण्ययाः। शतं निष्का हिरण्ययाः ॥
स्वर रहित पद पाठशतम् । आश्वा: । हिरण्यया: ॥ शतम् । रथ्या । हिरण्यया: ॥ शतम् । कुथा: । हिरण्यया: ॥ शतम् । निष्का: । हिरण्यया: ॥१३१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 5
भाषार्थ -
(हिरण्ययाः) सुवर्ण-विभूषित (शतम्) सैकड़ों (आश्वाः) अश्वारोही; (हिरण्ययाः) सुवर्ण-विभूषित (शतम्) सैकड़ों (रथ्याः) रथवाही अश्व; (हिरण्ययाः) सुवर्ण-विभूषित (कुथाः) झूलोंवाले (शतम्) सैकड़ों हाथी; (हिरण्ययाः) सुवर्ण-निर्मित (शतम्) सैकड़ों (निष्काः) सिक्के तथा मालाएँ [तस्य अनु यान्ति] उस अर्थात् सांसारिक-भोगों को त्याग देनेवाले के पीछे-पीछे चलते हैं।
टिप्पणी -
[गौतम बुद्ध, ईसा मसीह, गुरु नानक, महर्षि दयानन्द, महात्मा गान्धी आदि—जिन्होंने कि सांसारिक भोग त्याग कर प्रजा को उठाया है, उनके नामों पर और उनकी स्मृतियों में उनके अनुयायी सम्पत्तियाँ वारते, और शानदार जलूस निकालते हैं। मन्त्र में ऐसी ही भावनाओं का वर्णन है।]