Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 4
    सूक्त - ययातिः देवता - सोमः पवमानः छन्दः - अनुष्टुप् सूक्तम् - सूक्त १३७

    सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑। प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑छन्तु वो॒ मदाः॑ ॥

    स्वर सहित पद पाठ

    सु॒तास॑: । मधु॑मत्ऽतमा: । सोमा॑: । इन्द्रा॑य । म॒न्दिन॑: ॥ प॒वित्र॑ऽवन्त: । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । व॒: । मदा॑: ॥१३७.४॥


    स्वर रहित मन्त्र

    सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः। पवित्रवन्तो अक्षरन्देवान्गछन्तु वो मदाः ॥

    स्वर रहित पद पाठ

    सुतास: । मधुमत्ऽतमा: । सोमा: । इन्द्राय । मन्दिन: ॥ पवित्रऽवन्त: । अक्षरन् । देवान् । गच्छन्तु । व: । मदा: ॥१३७.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 4

    भाषार्थ -
    (मधुमत्तमाः) अत्यन्त मधुर (मन्दिनः) तथा प्रसन्नतादायक (सोमाः) भक्तिरस, (इन्द्राय) जगत् के सम्राट् के लिए (सुतासः) हम प्रजाजनों में प्रकट हुए हैं। (पवित्रवन्तः) पवित्र उपासकोंवाले ये भक्तिरस (अक्षरन्) प्रवाहित हुए हैं। हे भक्तिरसो! (वः) तुमसे प्राप्त (मदाः) अध्यात्म-मस्तियाँ (देवान्) दिव्यगुणी उपासकों को ही (गच्छन्तु) प्राप्त होती हैं।

    इस भाष्य को एडिट करें
    Top