अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 1
यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑। यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥
स्वर सहित पद पाठय: । ति॒ग्मऽशृ॑ङ्ग: । वृ॒ष॒भ: । न । भी॒म: । एक॑: । कृ॒ष्टी: । च्य॒वय॑ति । प्र । विश्वा॑: ॥ य: । शश्व॑त: । अदा॑शुष: । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सुस्वि॑ऽतराय । वेद॑: ॥३७.१॥
स्वर रहित मन्त्र
यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः। यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥
स्वर रहित पद पाठय: । तिग्मऽशृङ्ग: । वृषभ: । न । भीम: । एक: । कृष्टी: । च्यवयति । प्र । विश्वा: ॥ य: । शश्वत: । अदाशुष: । गयस्य । प्रऽयन्ता । असि । सुस्विऽतराय । वेद: ॥३७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 1
भाषार्थ -
(तिग्मशृङ्गः) तीक्ष्ण सीगोंवाले (वृषभः) बैल के (न) सदृश, या तीक्ष्ण किरणोंवाले और वर्षा करने सूर्य के सदृश (यः) जो आप (भीमः) भयप्रद हैं, वे आप (एकः) अकेले ही (विश्वाः) सब (कृष्टीः) प्रजाजनों को (प्रच्यावयति) विचलित कर देते हैं। (यः) आप (शश्वतः) शाश्वत काल से (अदाशुषः) अदानी के (गयस्य) धन से (प्रयन्ता असि) नियन्ता हैं, वे आप (वेदः) अदानी के धन को (सुष्वितराय) इतरों के प्रति दे देते हैं, प्रेरित कर देते हैं।
टिप्पणी -
[कृष्टीः=मनुष्यनाम (निघं০ २.३)। गयस्य=धननाम (निघं০ २.१०)। वेदः=धननाम (निघं০ २.१०)। सुष्वितराय=सु+षणु (दाने) इतराय; अथवा सु+षु (प्रेरणे)+इतराय]।