Loading...
अथर्ववेद > काण्ड 20 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३७

    तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः। नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥

    स्वर सहित पद पाठ

    तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुर॑: । न॒व॒तिम् । च॒ । स॒द्य: ॥ नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षी॒: । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥३७.५॥


    स्वर रहित मन्त्र

    तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः। निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥

    स्वर रहित पद पाठ

    तव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुर: । नवतिम् । च । सद्य: ॥ निऽवेशने । शतऽतमा । अविवेषी: । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥३७.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 5

    भाषार्थ -
    (वज्रहस्त) हे न्यायवज्रधारी परमेश्वर! (यत्) चूंकि (तव) आपने, (नवतिम्) धर्मकर्म से इन्कार करनेवाली (तानि) उन (नव पुरः) नौ पुरियों को, कोशों को, (सद्यः) शीघ्र (च्यौत्नानि) विनाशी कर दिया है, इसलिए (अहम्) मैं (नमुचिम्) न छोड़नेवाले (वृत्रम्) पाप-वृत्र का (अहन्) हनन कर दिया है, और फलतः (निवेशने) मेरे शरीर-गृह में, शारीरिक कोशों में, आपने (शततमा) सैकड़ों सत्कर्म (आविवेषीः) प्रविष्ट कर दिये हैं।

    इस भाष्य को एडिट करें
    Top