अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - जगती
सूक्तम् - अनड्वान सूक्त
अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्वन्तरि॑क्षम्। अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥
स्वर सहित पद पाठअ॒न॒ड्वान् । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒न॒ड्वान् । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् । अ॒न॒ड्वान । दा॒धा॒र॒ । प्र॒ऽदिश॑: । षट् । उ॒र्वी: । अ॒न॒ड्वान् । विश्व॑म् । भुव॑नम् । आ । वि॒वे॒श॒ ॥११.१॥
स्वर रहित मन्त्र
अनड्वान्दाधार पृथिवीमुत द्यामनड्वान्दाधारोर्वन्तरिक्षम्। अनड्वान्दाधार प्रदिशः षडुर्वीरनड्वान्विश्वं भुवनमा विवेश ॥
स्वर रहित पद पाठअनड्वान् । दाधार । पृथिवीम् । उत । द्याम् । अनड्वान् । दाधार । उरु । अन्तरिक्षम् । अनड्वान । दाधार । प्रऽदिश: । षट् । उर्वी: । अनड्वान् । विश्वम् । भुवनम् । आ । विवेश ॥११.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 1
भाषार्थ -
(अनड्वान्) संसार-रूप शकट का वहन करनेवाले परमेश्वर१ ने (दाधार) धारित तथा पोषित किया है (पृथिवीम्, उत, द्याम्) पृथिवी को तथा द्युलोक को, (अनड्वान्) अनड्वान् ने (दाधार) धारिता तथा पोषित किया है (उरु अन्तरिक्षम्) विस्तीर्ण अंतरिक्ष को। (अनड्वान् दाधार) अनड्वान् ने धारित तथा पोषित किया है (प्रदिश:) विस्तृत दिशाओं को, तथा (षट् उर्वीः) ६ उर्वियों को, (अनड्वान्) अनड्वान् (विश्वम्, भुवनम्) समग्र भुवनों में (आ विवेश) सर्वत्र प्रविष्ट है।
टिप्पणी -
[अनड्वान्=अनो वहतीति (दशपाद्युणादिवृत्ति, ९।१०७), इस अभिप्राय का द्योतक मन्त्र, यथा "पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति। अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः" देखें, अथर्ववेद भाष्य (१०।८।८); मन्त्र में परमेश्वर को संसार-शकट का वहन करनेवाला कहा है। षडुर्वी= "द्यौश्च पृथिवी च अहश्च रात्रिश्च आपचौषधयश्च" (सायण)। वस्तुत: 'षडुर्वी:' पद प्रदिश: का विशेषण है। उर्वी: =ऊर्णुञ् आच्छादने (अदादि)। ये ६ हैं पूर्व, दक्षिण, पश्चिम, उत्तर, ध्रुवा और ऊर्ध्व दिशाएं। विश्वम्, भुवनम् = जात्येकवचन, भुवन १४ होते हैं।]