अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥
स्वर सहित पद पाठयेन॑ । दे॒वा: । स्व᳡: । आ॒ऽरु॒रु॒हु: । हि॒त्वा । शरी॑रम् । अ॒मृत॑स्य । नाभि॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । घ॒र्मस्य॑ । व्र॒तेन॑ । तप॑सा । य॒श॒स्यव॑: ॥११.६॥
स्वर रहित मन्त्र
येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम्। तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥
स्वर रहित पद पाठयेन । देवा: । स्व: । आऽरुरुहु: । हित्वा । शरीरम् । अमृतस्य । नाभिम् । तेन । गेष्म । सुऽकृतस्य । लोकम् । घर्मस्य । व्रतेन । तपसा । यशस्यव: ॥११.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 6
भाषार्थ -
(येन) जिस अनड्वान्, अर्थात् संसार-शकट का वहन करनेवाले की कृपा से (देवाः) देवकोटि के लोग (अमृतस्य नाभिः) मोक्ष के बन्धक अर्थात् मोक्ष के द्वारभूत (शरीरम् हित्वा) शरीर का त्याग कर (स्वः) सुखविशेष के स्थान पर (आरुरुहुः) आरूढ़ हुए, (तेन) उस अनड्वान् की कृपा से (घर्मस्य व्रतेन) दीप्यमान अनड्वान्-सम्बन्धी व्रत द्वारा, (तपसा) तथा तप द्वारा (यशस्यवः) यशस्वी हुए हम, (सुकृतस्य लोकम्) सुकर्मो के लोक को (गेष्म) प्राप्त हो।
टिप्पणी -
[शरीर अमृत की नाभि है। शरीर के रहते ही व्रतों, तपश्चर्या आदि द्वारा सुकर्मियों के लोक को प्राप्त किया जा सकता है। नाभिम्=णह बन्धने (दिवादिः)। व्रतेन=अनड्वान्-सम्बन्धी व्रत (मन्त्र ११)।]