अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः। सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥
स्वर सहित पद पाठइन्द्र॑: । जा॒त: । म॒नु॒ष्ये᳡षु । अ॒न्त: । घ॒र्म: । त॒प्त: । च॒र॒ति॒ । शोशु॑चान: । सु॒ऽप्र॒जा: । सन् । स: । उ॒त्ऽआ॒रे । न । स॒र्ष॒त् । य: । न । अ॒श्नी॒यात् । अ॒न॒डुह॑: । वि॒ऽजा॒नन् ॥११.३॥
स्वर रहित मन्त्र
इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः। सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥
स्वर रहित पद पाठइन्द्र: । जात: । मनुष्येषु । अन्त: । घर्म: । तप्त: । चरति । शोशुचान: । सुऽप्रजा: । सन् । स: । उत्ऽआरे । न । सर्षत् । य: । न । अश्नीयात् । अनडुह: । विऽजानन् ॥११.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 3
भाषार्थ -
(मनुष्येषु अन्तः) मनुष्यों के हृदयों के भीतर (इन्द्रः) परमैश्वर्यवान् परमेश्वर (जातः) प्रकट होता है, (घर्मः) प्रदीप्त हुआ, (तप्त:) ज्ञान से चमकता हुआ वह (शोशुचान:) अत्यन्त प्रदीप्त हुआ (चरति) हृदयों में विचरता है। (यः) जो (अनडुहः विजानन्) संसार-शकट के वहन करने वाले को प्रत्यक्ष जानता हुआ (उदारे) उदार जगत् में (न अश्नीयात्) भोगों को भोग न करे, (सः) वह (सुप्रजाः) उत्तम-प्रजनवाला (न सर्षत्) संसार में पुनः सरण नहीं करता, जन्म नहीं लेता।
टिप्पणी -
[घर्मः-घृ क्षरणदीप्त्योः (जुहोत्यादिः), दीप्त्यर्थ अभिप्रेत है। तप्तः = “यस्य ज्ञानमयं तपः" (मुण्डक १।१।९)। सुप्रजाः= असिच् समासान्तः (अष्टा० ५।४।१२२)। सर्षत्= सृ गतौ+अट् +सिप्। उदारे= संसार, परमेश्वर के उदार दानों से, भरपूर है; परन्तु ब्रह्मज्ञानी इस उदार संसार में प्रदत्त भोगों का भोग नहीं करता, अतः वह संसार से मुक्त हो जाता है।