अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः। भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥
स्वर सहित पद पाठअ॒न॒ड्वान् । इन्द्र॑: । स: । प॒शुऽभ्य॑: । वि । च॒ष्टे॒ । त्र॒यान् । श॒क्र: । वि । मि॒मी॒ते॒ । अध्व॑न: । भू॒तम् । भ॒वि॒ष्यत् । भुव॑ना । दुहा॑न: । सर्वा॑ । दे॒वाना॑म् । च॒र॒ति॒ । व्र॒तानि॑ ॥११.२॥
स्वर रहित मन्त्र
अनड्वानिन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः। भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥
स्वर रहित पद पाठअनड्वान् । इन्द्र: । स: । पशुऽभ्य: । वि । चष्टे । त्रयान् । शक्र: । वि । मिमीते । अध्वन: । भूतम् । भविष्यत् । भुवना । दुहान: । सर्वा । देवानाम् । चरति । व्रतानि ॥११.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 2
भाषार्थ -
(अनड्वान् इन्द्रः) अनड्वान् है इन्द्र, परमैश्वर्य परमेश्वर, (सः) वह (पशुभ्यः) पशुओं [की रक्षा] के लिए (वि चष्टे) विशेषतया देख रहा है, (शक्र:) शक्तिमान परमेश्वर (त्रयान अध्वन:) जीवन के तीन मार्गों का (विमिमीते) निर्माण करता है। भूतम्, भविष्यद्, भुवना= भुवनानि) भूत, भविष्यद् [तथा वर्तमान] तीनों भुवनों को दोहता हुआ परमेश्वर (देवानाम्) देवों के (सर्वा=सर्वाणि, व्रतानि) सब कर्मों को (चरति) करता है।
टिप्पणी -
[इन्द्रः=इदि परमैश्वर्य (भ्वादिः)। त्रयान् अध्वन:=आधिभौतिक, आधिदैविक तथा आध्यात्मिक मार्ग, जीवन के। भूतम् आदि दुहान:= परमेश्वर तीनों कालों के जगत् से, प्रजा के लिए, दुग्ध आदि पदार्थों का दोहन कर रहा है तथा वह सूर्यादि देवों के कर्मों को भी स्वयमेव सम्पादित कर रहा है। व्रतम् कर्मनाम (निघं० २।१)। पशुभ्यः="तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावय:" (अथर्व० ११।२।९)।] [१. मन्त्र ११ में अनड्वान् को 'ब्रह्म' कहा है।]