अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 2
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
स्वर सहित पद पाठत्वया॑ । व॒यम् । अ॒प्स॒रस॑: । ग॒न्ध॒र्वान् । चा॒त॒या॒म॒हे॒ । अज॑ऽशृङ्गि । अज॑ । रक्ष॑: । सर्वा॑न् । ग॒न्धेन॑ । ना॒श॒य॒ ॥३७.२॥
स्वर रहित मन्त्र
त्वया वयमप्सरसो गन्धर्वांश्चातयामहे। अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥
स्वर रहित पद पाठत्वया । वयम् । अप्सरस: । गन्धर्वान् । चातयामहे । अजऽशृङ्गि । अज । रक्ष: । सर्वान् । गन्धेन । नाशय ॥३७.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 2
भाषार्थ -
(त्वया) तुझ द्वारा (वयम्) हम (अप्सरसः) जल में सरण करनेवाले मादा रोग-कीटाणुओं का, तथा (गन्धर्वान्) गन्ध द्वारा हिंसनीय नर-रोग कीटाणुओं का (चातयामहे) नाश करते हैं; (अजभृङ्गि) हे अजशृङ्गी ओषधि! तू (रक्ष) राक्षसी-रोगकीटाणु को (अज) प्रक्षिप्त कर, इस स्थान से प्रच्युत कर, (सर्वान्) और सब रोग कीटाणुओं को (गन्धेन) गन्ध से (नाशय) नष्ट कर।
टिप्पणी -
[अप्सरस:= अप्सु सारिण्यः; मादा रोग-कीटाणु। जलों में सरण करनेवाले मलेरिया तथा हैजे के मादा रोग कीटाणु। गन्धर्वान्= गन्ध+अर्वा (अर्व हिंसायाम्, भ्वादिः) नर रोग-कीटाणु। गन्धेन नाशय=अजभृङ्गो को हवन द्वारा जलाकर उसके गन्ध द्वारा नाश करना। सर्वान्= अथवा नर-मादा दोनों प्रकार के रोग कीटाणुओं को नष्ट करना।]