अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः। आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒द्य । मनु॑ष: । दु॒रो॒णे । दे॒व: । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒द॒: ।आ । च॒ । वह॑ । मि॒त्र॒ऽम॒ह॒: । चि॒कि॒त्वान् । त्वम् । दू॒त: । क॒वि: । अ॒सि॒ । प्रऽचे॑ता: ॥१२.१॥
स्वर रहित मन्त्र
समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः। आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥
स्वर रहित पद पाठसम्ऽइध्द: । अद्य । मनुष: । दुरोणे । देव: । देवान् । यजसि । जातऽवेद: ।आ । च । वह । मित्रऽमह: । चिकित्वान् । त्वम् । दूत: । कवि: । असि । प्रऽचेता: ॥१२.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 1
भाषार्थ -
(मनुषः) मनुष्य के (दुरोणे) हृदय-गृह में (अद्य) आज (समिद्धः) सम्यक्-प्रदीप्त हुआ (जातवेदः) हे जातप्रज्ञ ! ( देवः) तु देव (देवान् ) उपासक-देवों को (यजसि) स्वरूप दर्शन देता है । (आ च वह) उपासक देवों को निज समीप प्राप्त कर या बुला । (मित्रमह:) हे उपासक मित्रों द्वारा पूजित ! (त्वम्) तू (चिकित्वान्) ज्ञानी, (दूतः) उपतापी, (कविः) वेदकाव्य का रचयिता, (प्रचेताः) तथा प्रकृष्ट संज्ञानवाला है।
टिप्पणी -
[मन्त्र-पठित "चिकित्वान्, कविः, तथा प्रचेता:" पदों द्वारा वर्णित देव, चेतन प्रतीत हो रहा है । इसलिए 'दुरोणे' का अर्थ 'हृदय-गृह' किया है। परमेश्वर हृदयवासी है और वहाँ ही वह प्रदीप्त होता है, 'ज्योतिरुप' में चमकता है। दूतः= टुुदु उपतापे (स्वादिः) काम आदि का उपतापी। महः= मह पूजायाम् (भ्वादिः) । यजसिः= यज् दाने, परन्तु यज्ञ तो घर में घर की यज्ञशाला में ही होता है और दर्शन हृदय-गृह में।]