Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 6
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑। दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥

    स्वर सहित पद पाठ

    आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उ॒पाके॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । दि॒व्ये इति॑ । योष॑ण॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥१२.६॥


    स्वर रहित मन्त्र

    आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ। दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

    स्वर रहित पद पाठ

    आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ । दिव्ये इति । योषण इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥१२.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 6

    भाषार्थ -
    (आसुष्वयन्ती आ सुष्वयन्ती) सर्वत्र मानो हास करती हुई, हँसती हुई, (यजते) अग्निहोत्ररूपी यज्ञसम्पादन करती हुई, (उपाके) एक दूसरे के साथ मिलकर गति करती हुई (उपासानक्ते) उषा और रात्रि (योनौ) आकाशरूपी गृह में (नि सदताम्) स्थित हों (बृहती) महाकाय, (सुरुक्मे) उत्तम दीप्तिवालो या उत्तम आभूषणोंवाली, (दिव्ये योषणे) ये दो दिव्य स्त्रियां (शुक्र-पिशम् ) सफेद और पिशङ्ग (श्रियम् ) शोभा को (अधि दधाते) धारण करती हुई हों ।

    इस भाष्य को एडिट करें
    Top