अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥
स्वर सहित पद पाठआ । न॒: । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इडा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती: । सु॒ऽअप॑स: । स॒द॒न्ता॒म् ॥१२.८॥
स्वर रहित मन्त्र
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती। तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥
स्वर रहित पद पाठआ । न: । यज्ञम् । भारती । तूयम् । एतु । इडा । मनुष्वत् । इह । चेतयन्ती । तिस्र: । देवी: । बर्हि: । आ । इदम् । स्योनम् । सरस्वती: । सुऽअपस: । सदन्ताम् ॥१२.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 8
भाषार्थ -
(भारती) भरण-पोषण करनेवाले सूर्य की प्रभा (न: यज्ञम्) हमारे यज्ञ में (तूयम् ) शीघ्र (एतु) आए तथा (चेतयन्ती) चेतनाप्रदा (मनुष्वत्) मनुष्य सम्बन्धी (इडा) अन्न ( इह) इस यज्ञ में (एतु) आए। ( स्वपस: ) उत्तमकर्मोवाली अर्थात् उत्तम यज्ञकर्म का सम्पादन करनेवाली (तिस्रः देवी:) तीनों देवियां (इदम्, स्योनम् ) इस सुखदायक (बर्हिः) कुशा पर (आ सदन्ताम् ) आ वैेठें।
टिप्पणी -
[भारती =भरत: आदित्यः तस्य भाः (निरुक्त ८।२।१३) इडा अन्ननाम (निघं० २।७) । तथा वाङ्नाम ( निघं० १।११)। चेतयन्ती= अन्न खाने से मनुष्यों में चतनता प्रकट होती है। बर्हि= कृशा तथा तत्सम्बन्धी यज्ञ। सरस्वती१=सरस्वती (ऋग्वेदे १ ।११०। ८ ) । आदित्य प्रभा, यज्ञियान्न तथा सरस्वती, अर्थात् वेदवाणी के परस्पर मेल से यज्ञों का सम्पादन होता है । आ सदन्ताम्= आङः षद पद्यर्थ (चुरादिः)।] [१. "सरस्वती " में प्रतीयमान वहुवचन द्वारा सम्भवतः सरस्वती अर्थात् विज्ञानवती वेदवाणी सम्बन्धी ऋचाएँ अभिप्रेत हों अथवा सरस्वती -सु [प्रथमैकवचन] में "सु' का लोप न होकर उसकी विसर्गे हैं [छन्दसरूप]