Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 8
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥

    स्वर सहित पद पाठ

    आ । न॒: । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इडा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती: । सु॒ऽअप॑स: । स॒द॒न्ता॒म् ॥१२.८॥


    स्वर रहित मन्त्र

    आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती। तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥

    स्वर रहित पद पाठ

    आ । न: । यज्ञम् । भारती । तूयम् । एतु । इडा । मनुष्वत् । इह । चेतयन्ती । तिस्र: । देवी: । बर्हि: । आ । इदम् । स्योनम् । सरस्वती: । सुऽअपस: । सदन्ताम् ॥१२.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 8

    भाषार्थ -
    (भारती) भरण-पोषण करनेवाले सूर्य की प्रभा (न: यज्ञम्) हमारे यज्ञ में (तूयम् ) शीघ्र (एतु) आए तथा (चेतयन्ती) चेतनाप्रदा (मनुष्वत्) मनुष्य सम्बन्धी (इडा) अन्न ( इह) इस यज्ञ में (एतु) आए। ( स्वपस: ) उत्तमकर्मोवाली अर्थात् उत्तम यज्ञकर्म का सम्पादन करनेवाली (तिस्रः देवी:) तीनों देवियां (इदम्, स्योनम् ) इस सुखदायक (बर्हिः) कुशा पर (आ सदन्ताम् ) आ वैेठें।

    इस भाष्य को एडिट करें
    Top