Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व। मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥

    स्वर सहित पद पाठ

    तनू॑ऽनपात् । प॒थ: । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ । मन्मा॑नि । धी॒भि: । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । न॒: ॥१२.२॥


    स्वर रहित मन्त्र

    तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्त्स्वदया सुजिह्व। मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥

    स्वर रहित पद पाठ

    तनूऽनपात् । पथ: । ऋतस्य । यानान् । मध्वा । सम्ऽअञ्जन् । स्वदय । सुऽजिह्व । मन्मानि । धीभि: । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । न: ॥१२.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 2

    भाषार्थ -
    (सुजिह्व) हे उत्तम वेदवाक् वाले ! (तनूनपात्) तनू अर्थात् शरीर को न गिरने देनेवाले! [इस में शक्ति देनेवाले !], (ऋतस्य पथ: ) सत्य के पथरूप (यानान्) जीवन मार्गों को (मध्वा ) मधु के साथ (समञ्जन्) कान्ति सम्पन्न करता हुआ मधुर करता हुआ (स्वदय) इन्हें स्वादु कर। (धोभिः) हमारे ध्यानरूपी कर्मों द्वारा (मन्मानि) मनन योग्य वैदिक स्तोत्रों को, (यज्ञम्) और ध्यानकर्मरूपी-यज्ञ को ( ऋन्धन्) ऋद्धिसम्पन्न करता हुआ तू (देवत्रा) अन्य ध्यानी देवों में भी (न:) हमारे (अध्वरम्) हिंसा-रहित यज्ञ का (कृणुहि) सम्पादन कर ।

    इस भाष्य को एडिट करें
    Top