Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 4
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति विप्राः। ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ॥

    स्वर सहित पद पाठ

    यदि॑ । चि॒त् । नु। त्वा॒ । धना॑ । जय॑न्तम् । रणे॑ऽरणे । अ॒नु॒ऽमद॑न्ति । विप्रा॑: । ओजी॑य: । शु॒ष्मि॒न् । स्थि॒रम् । आ ।त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । दु॒:ऽएवा॑स: । क॒शोका॑: ॥२.४॥


    स्वर रहित मन्त्र

    यदि चिन्नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः। ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन्दुरेवासः कशोकाः ॥

    स्वर रहित पद पाठ

    यदि । चित् । नु। त्वा । धना । जयन्तम् । रणेऽरणे । अनुऽमदन्ति । विप्रा: । ओजीय: । शुष्मिन् । स्थिरम् । आ ।तनुष्व । मा । त्वा । दभन् । दु:ऽएवास: । कशोका: ॥२.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 4

    भाषार्थ -
    हे सद्गृहस्थ ! (यदि चित् तु) यदि अब (रणेरणे) देवासुर-संग्रामों में, (धना जयन्तम्) आसुरी सम्पत्ति को जीतते हुए (त्वा) तुझे, (विप्राः) मेधावी लोग (अनुमदन्ति) अनुमोदन करते हैं, तो (शुष्मिन्) हे बलशाली ! (ओजीयः) निज ओजस्वी धनुष् को (स्थिरम्) स्थिर रूप में (आ तनुष्व ) ताने रख, ताकि (दुरेवास:) दुर्गंतिवाले, (कशोकाः) दुर्गति के निवासरूप असुर (त्वा) तुझे ( मा दभन् ) हित न करें।

    इस भाष्य को एडिट करें
    Top