Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 7
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    स्तु॒ष्व व॑र्ष्मन्पुरु॒वर्त्मा॑नं॒ समृभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म्। आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पृथि॒व्याः ॥

    स्वर सहित पद पाठ

    स्तु॒ष्व । व॒र्ष्म॒न् । पु॒रु॒ऽवर्त्मा॑नम् । सम् । ऋभ्वा॑णम् । इ॒नऽत॑मम् । आ॒प्तम् । आ॒प्त्याना॑म् ।आ । द॒र्श॒ति॒ । शव॑सा । भूरि॑ऽओजा: । प्र । स॒क्ष॒ति॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्या: ॥२.७॥


    स्वर रहित मन्त्र

    स्तुष्व वर्ष्मन्पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम्। आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥

    स्वर रहित पद पाठ

    स्तुष्व । वर्ष्मन् । पुरुऽवर्त्मानम् । सम् । ऋभ्वाणम् । इनऽतमम् । आप्तम् । आप्त्यानाम् ।आ । दर्शति । शवसा । भूरिऽओजा: । प्र । सक्षति । प्रतिऽमानम् । पृथिव्या: ॥२.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 7

    भाषार्थ -
    (वर्ष्मन्) हे शक्तिशालिन् ! या स्तुतियों की वर्षा करनेवाले स्तोत: ! तू (पुरुवर्त्मानम्१) नाना मार्गोंवाले, (ऋभ्वाणम् ) बहुभासमान, (इनतमम् ) स्वामियों के स्वामी, (आप्त्यानाम् ) प्रापणीय पदार्थों में (आप्तम्) पूर्वतः प्राप्त हुए, या आप्तों में आप्त परमेश्वर की ( स्तुष्व) स्तुति किया कर । (भूर्योजाः) प्रभूत ओजस्वाला परमेश्वर ( शवसा ) निज बल द्वारा (आ दर्शति) सब [आसुर भावों को] विदीर्ण कर देता है और ( पथिव्याः ) पृथिवी की (प्रतिमानम्) प्रतिमा के रूप को (सक्षति) प्राप्त है, अर्थात् पृथिवीवत् सबका पालक है ।

    इस भाष्य को एडिट करें
    Top