अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 6
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
नि तद्द॑धि॒षेऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे। आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ॥
स्वर सहित पद पाठनि । तत् । द॒धि॒षे॒ । अव॑रे । परे॑ । च॒ । यस्मि॑न् । आवि॑थ । अव॑सा । दु॒रो॒णे । आ । स्था॒प॒य॒त॒ । मा॒तर॑म् । जि॒ग॒त्नुम् ।अत॑: । इ॒न्व॒त॒ । कर्व॑राणि । भूरि॑॥२.६॥
स्वर रहित मन्त्र
नि तद्दधिषेऽवरे परे च यस्मिन्नाविथावसा दुरोणे। आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥
स्वर रहित पद पाठनि । तत् । दधिषे । अवरे । परे । च । यस्मिन् । आविथ । अवसा । दुरोणे । आ । स्थापयत । मातरम् । जिगत्नुम् ।अत: । इन्वत । कर्वराणि । भूरि॥२.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 6
भाषार्थ -
हे परमेश्वर ! (अवरे, परे च) अवरलोक तथा पर के लोकरूपी (यस्मिन् दुरोणे) जिस घर में (अवसा) उस-उसकी रक्षा की भावना से (आविथ) तू प्रविष्ट हुआ-हुआ है, उस घर में रहकर तू (तत् ) उसे ( नि दधिषे) नितरां धारण करता है । [ हे मनुष्यो !] (जिगत्नुम्) सर्वगत या सर्वविजयिनी उस पारमेश्वरी (मातरम् ) माता को ( आ स्थापयत) तुम निज हृदयों में स्थापित करो, (अतः) और इस माता से प्रेरणाएं पाकर (भूरि) प्रभूत (कर्वराणि) श्रेष्ठ कर्म ( इन्वत ) करो ।
टिप्पणी -
[आविथ = अव प्रवेशे (भ्वादिः)। कर्वराणि=कर्वरम् कर्मनाम (निघं० २।१) । इन्वत इवि व्याप्तो (भ्वादिः)।]