Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 3
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑। स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥

    स्वर सहित पद पाठ

    त्वे इति॑ । क्रतु॑म् । अपि॑ । पृ॒ञ्च॒न्ति॒ । भूरि॑ । द्वि: । यत् । ए॒ते । त्रि: । भव॑न्ति । ऊमा॑: । स्वा॒दो: । स्वादी॑य: । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒द: । सु । मधु॑। मधु॑ना । अ॒भि । यो॒धी॒: ॥२.३॥


    स्वर रहित मन्त्र

    त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः। स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥

    स्वर रहित पद पाठ

    त्वे इति । क्रतुम् । अपि । पृञ्चन्ति । भूरि । द्वि: । यत् । एते । त्रि: । भवन्ति । ऊमा: । स्वादो: । स्वादीय: । स्वादुना । सृज । सम् । अद: । सु । मधु। मधुना । अभि । योधी: ॥२.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 3

    भाषार्थ -
    (त्वे) तुझमें हे परमेश्वर ! ( भूरि ) प्रभूत रूप में (क्रतुम्) कर्म और प्रज्ञा को (अपि, पृञ्चन्ति) भी सम्पृक्त कर देते हैं, समर्पित कर देते हैं [ सद्गृहस्थी ]; (यत् ) जबकि वे (द्विः) दो-दो होते हुए (त्रिः भवन्ति) तीन-तीन हो जाते हैं, (ऊमाः) और प्राणिमात्र के रक्षक हो जाते हैं। [ हे सद्गृहस्थ !] तू (स्वादोः) स्वादु से (स्वादीयः) अधिक स्वादु को, (स्वादुना) स्वादु के साथ, (सम् सृज) संसर्ग कर। ( अदः ) उस ( सुमधु) उत्तम मधु को (मधुना) मधु के साथ ( अभि योधी:) साक्षात् मिश्रित कर।

    इस भाष्य को एडिट करें
    Top