Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 9
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - भुरिक्परातिजागता त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥

    स्वर सहित पद पाठ

    ए॒व । म॒हान् । बृ॒हत्ऽदि॑व: । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व᳡म् । इन्द्र॑म् । ए॒व । स्वसा॑रौ । मा॒त॒रिभ्व॑री॒ इति॑ । अ॒रि॒प्रे इति॑ । हि॒न्वन्ति॑ । च॒ । ए॒ने॒ इति॑ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥२.९॥


    स्वर रहित मन्त्र

    एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव। स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥

    स्वर रहित पद पाठ

    एव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥२.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 9

    भाषार्थ -
    (एव) इस प्रकार ( महान् ) महान्, (अथर्वा) निश्चल, कूटस्थ, (बृहद् दिवः) महाद्युतिसम्पन्न परमेश्वर ने (स्वाम्) निज (तन्वम् ) व्यापक स्वरूप को (इन्द्रम्, एव) इन्द्रियों के अधिष्ठाता जीवात्मा के प्रति ही (अवोचत् ) कहा । (स्वसारौ) स्वयं सरण करने वाली ( मातरिभ्वरी) अन्तरिक्षमाता में सत्तावाली (अरिप्रे) पापों से रहित (एने) ये "द्यौ: - पृथिवी," [बृहद्दिवः ] तथा बृहद्-दिव परमेश्वर [ ये तीनों] (हिन्वन्ति) इन्द्र को प्रेरित करते रहते हैं, (च) और (शवसा) बल [ प्रदान] द्वारा (वर्धयन्ति) इसे बढ़ाते रहते हैं ।

    इस भाष्य को एडिट करें
    Top