Loading...
अथर्ववेद > काण्ड 5 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 8
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - भुवनज्येष्ठ सूक्त

    इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः। म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ॥

    स्वर सहित पद पाठ

    इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑व: । कृ॒ण॒व॒त् । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒य: । स्व॒:ऽसा: । म॒ह: । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजा॑ । तुर॑: । चि॒त् । विश्व॑म् । अ॒र्ण॒व॒त् । तप॑स्वान् ॥२.८॥


    स्वर रहित मन्त्र

    इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः। महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥

    स्वर रहित पद पाठ

    इमा । ब्रह्म । बृहत्ऽदिव: । कृणवत् । इन्द्राय । शूषम् । अग्रिय: । स्व:ऽसा: । मह: । गोत्रस्य । क्षयति । स्वऽराजा । तुर: । चित् । विश्वम् । अर्णवत् । तपस्वान् ॥२.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 8

    भाषार्थ -
    (अग्रियः) सर्वाग्रणी, (स्वर्षाः) सुखप्रदाता ( बृहद्दिवः१) महाद्युति - वाले परमेश्वर ने ( इमा ब्रह्म = इमानि ब्रह्माणि) इन मन्त्रों या अथर्ववेद के मन्त्रों को,(शूषम् = शूषाणि) जोकि सुखदायी हैं,-(इन्द्राय२) इन्द्रियों के अधिष्ठाता जीवात्मा के लिए ( कृणवत् ) प्रकट किया है । (स्वराजा) स्वयं राजमान अर्थात् प्रकाशमान परमेश्वर (महः गोत्रस्य) महान् तथा रश्मियों के पालक सूर्य में ( क्षयति ) निवास करता है, और ( तपस्वान् ) प्रतापी या ऐश्वर्यवान् वह (तुरः चित् ) त्वरया अर्थात् शीघ्र ही ( विश्वम्) विश्व में (अर्णवत्) व्याप्त हो जाता है।

    इस भाष्य को एडिट करें
    Top