अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - द्विपदा साम्न्यनुष्टुप्
सूक्तम् - अग्नि सूक्त
दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ॥
स्वर सहित पद पाठदे॒व: । दे॒वेषु॑ । दे॒व: । प॒थ: । अ॒न॒क्ति॒ । मध्वा॑ । घृ॒तेन॑ ॥२७.२॥
स्वर रहित मन्त्र
देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥
स्वर रहित पद पाठदेव: । देवेषु । देव: । पथ: । अनक्ति । मध्वा । घृतेन ॥२७.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 2
भाषार्थ -
(देवेषु देवः) देवाधिदेव (देवः) परमेश्वर-देव (घृतेन) क्षरित तथा प्रदीप्त हुए (मध्वा) मधुर [रश्मिसमूह] द्वारा (पथः) हमारे मार्गों को (अनक्ति) अभिव्यक्त कर रहा है।
टिप्पणी -
[घृतेन= घृ क्षरणदीप्त्योः (जुहोत्यादिः)। अनक्ति=अञ्जू व्यक्तिभ्रक्षणकान्ति्गतिषु (रुधादिः)। मध्वा= मधुरूप आदित्यरश्मयः (छान्दोग्य उपनिषद्, अध्याय ३, खण्ड १-४)।]