अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - अग्नि सूक्त
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चींष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ॥
स्वर सहित पद पाठऊ॒र्ध्वा: । अ॒स्य॒ । स॒म्ऽइध॑: । भ॒व॒न्ति॒ । ऊ॒र्ध्वा । शु॒क्रा । शो॒चीषि॑ । अ॒ग्ने: । द्यु॒मत्ऽत॑मा । सु॒ऽप्रती॑क: । सऽसू॑नु: । तनू॒ऽनपा॑त् । असु॑र: । भूरि॑ऽपाणि: ॥२७.१॥
स्वर रहित मन्त्र
ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्नेः। द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥
स्वर रहित पद पाठऊर्ध्वा: । अस्य । सम्ऽइध: । भवन्ति । ऊर्ध्वा । शुक्रा । शोचीषि । अग्ने: । द्युमत्ऽतमा । सुऽप्रतीक: । सऽसूनु: । तनूऽनपात् । असुर: । भूरिऽपाणि: ॥२७.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 1
भाषार्थ -
(अस्य अग्नेः) इस महानग्नि की ( समिध:) समिधाएँ (भवन्ति) होती हैं (ऊर्ध्वा:) ऊर्ध्वदिशा में [सूर्यरश्मिरूप]; (ऊर्ध्वा) ऊर्ध्वदिशा में होती हैं (द्युमत्तमा) अत्यन्त द्युतिवाली (शुक्रा) पवित्र या चमकती हुई (शोचींषि) ज्योतियाँ [नक्षत्र-तारारूप], (सुप्रतीक:) महानग्नि उत्तम स्वरूप है। (ससूनुः) पुत्ररूप आदित्य के साथ रहता है, (तनूनपात्) सूर्य-रूपी तनू को गिरने नहीं देता [आकाश में थामे हुआ है] (असुरः) प्रज्ञा वान् है, (भूरिपाणि:) महाहस्त है [दान देने में] ।
टिप्पणी -
[संसार का वर्णन यज्ञरूप में किया है। अग्नि है महानग्नि परमेश्वर। यथा 'अथैनं महान्तमात्मानमेषर्ग्गणः प्रवदतीन्द्रं मित्रं वरुणमन्निमाहूरिति (ऋ० १।१६४।४६); (निरुक्त अ० १३ (१४) । पा: २ (१) । खं० १५ (२ ) तथा (निरुक्त ७।४।१८) । ऊर्ध्वा शुक्रा= ऊर्ध्वानि शुक्राणि। द्युमत्तमा= द्युमत्तमानि । प्रतीकम् = मुखम् । सूनु:= सूर्य परमेश्वर द्वारा उत्पन्न, अतः सूनुः। तनूनपात्=तनू + न + पात् ( पतनम् ) सूर्य मानो परमेश्वर की तनू है और इसकी आत्मा है परमेश्वर, "योsसावादित्ये पुरुषः सोऽसावहम्। ओ३म् खं ब्रह्म" (यजु:० ४०।१७)। असुरः= असु प्रज्ञानाम (निघं० ३।९) +रः (मत्वर्थीयः)। भूरिपाणि:= "सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर" (अथर्व० २०।५६।४)।]