Loading...
अथर्ववेद > काण्ड 5 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - अश्विनीकुमारः, बृहस्पतिः छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक् सूक्तम् - नवशाला सूक्त

    अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ। बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    अश्वि॑ना । ब्रह्म॑णा । आ । या॒त॒म् । अ॒र्वाञ्चौ॑ । व॒ष॒ट्ऽका॒रेण॑ । य॒ज्ञम् । व॒र्धय॑न्तौ । बृह॑स्पते । ब्रह्म॑णा । आ । या॒हि॒ । अ॒वाङ् । य॒ज्ञ: । अ॒यम् । स्व᳡: । इ॒दम् । यज॑मानाय । स्वाहा॑ ॥२६.१२॥


    स्वर रहित मन्त्र

    अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ। बृहस्पते ब्रह्मणा याह्यर्वाङ् यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥

    स्वर रहित पद पाठ

    अश्विना । ब्रह्मणा । आ । यातम् । अर्वाञ्चौ । वषट्ऽकारेण । यज्ञम् । वर्धयन्तौ । बृहस्पते । ब्रह्मणा । आ । याहि । अवाङ् । यज्ञ: । अयम् । स्व: । इदम् । यजमानाय । स्वाहा ॥२६.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 12

    भाषार्थ -
    (अश्विना) हे [दो] अश्विनी ! तुम (ब्रह्मणा) वेदमन्त्र के साथ और (वरषट्कारेण) वोषट् शब्द के उच्चारण के साथ (यज्ञम् वर्धयन्तो) यज्ञ की वृद्धि अर्थात् समृद्धि करते हुए, (अर्वाञ्चौ) 'अर्वाक्' अर्थात् इधर [यज्ञ की ओर] 'अञ्चौ' प्रस्थान करते हुए, (आ यातम्) आओ या आया करो। (बृहस्पते) हे बृहस्पति ! तू भी (ब्रह्मणा) वेदमन्त्र के साथ (अर्वाङ्) अर्थात् इधर [यज्ञ की ओर] (आ याहि ) आया कर। (अयम् यज्ञः ) यह यज्ञ (यजमानाय) यज्ञकर्ता के लिए (स्व:) सुखदायक, या [जीवन के लिए] स्वर्गीय है, (इदम् स्वाहा) यह [यज्ञ में] आहुति प्रदान हो।

    इस भाष्य को एडिट करें
    Top