अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अदिति
छन्दः - द्विपदा प्राजापत्या बृहती
सूक्तम् - नवशाला सूक्त
एयम॑गन्ब॒र्हिषा॒ प्रोक्ष॑णीभिर्य॒ज्ञं त॑न्वा॒नादि॑तिः॒ स्वाहा॑ ॥
स्वर सहित पद पाठआ । इ॒यम् । अ॒ग॒न् । ब॒र्हिषा॑ । प्र॒ऽउक्ष॑णीभि: । य॒ज्ञम् । त॒न्वा॒ना । अदि॑ति: । स्वाहा॑ ॥२६.६॥
स्वर रहित मन्त्र
एयमगन्बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥
स्वर रहित पद पाठआ । इयम् । अगन् । बर्हिषा । प्रऽउक्षणीभि: । यज्ञम् । तन्वाना । अदिति: । स्वाहा ॥२६.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 6
भाषार्थ -
(यज्ञम्, तन्वाना) यज्ञ का विस्तार करती हुई (इयम् अदितिः) यह अखण्डितव्रता [यजमान-पत्नी], (बर्हिषा) बर्हिः तथा (प्रोक्षणीभिः) सेचन-जल के साथ (आ अगत्) आई है।
टिप्पणी -
[ बर्हिः= वेदी के आस्तरण और हविष्पात्रों के स्थापनार्थ कुशा घास। आ अगन्=आ अगमत्, आगता, अगन् = "गमेर्लुङि, ('मन्त्रे घसह्वरणश', अष्टा० २।४।८०, इति) च्लेर्लुकि, संयोगान्तलोपे, 'मो नो धातौ:' (अष्टा० ८।२।६४ इति) नत्वम् (सायण)।" अदितिःथ अ + 'दो' अवखण्डने+ क्तिन् । यज्ञार्थ, यजमान के सदृश उसकी पत्नी भी व्रत ग्रहण करती है। यज्ञ की समाप्ति तक वह अखण्डित-व्रता रहती है। बर्हिः और प्रोक्षणी: यज्ञाङ्ग हैं।]