अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 10
सूक्त - बृहद्दिवोऽथर्वा
देवता - धाता, विधाता, सविता, आदित्यगणः, रुद्रगणः, अश्विनीकुमारः
छन्दः - विराड्जगती
सूक्तम् - विजयप्रार्थना सूक्त
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्। आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥
स्वर सहित पद पाठये । न॒: । स॒ऽपत्ना॑: । अप॑। ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । ए॒ना॒न् । आ॒दि॒त्या: । रु॒द्रा: । उ॒प॒रि॒ऽस्पृश॑: । न॒: । उ॒ग्रम् । चे॒त्तार॑म् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒त॒ ॥३.१०॥
स्वर रहित मन्त्र
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान्। आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥
स्वर रहित पद पाठये । न: । सऽपत्ना: । अप। ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । एनान् । आदित्या: । रुद्रा: । उपरिऽस्पृश: । न: । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रत ॥३.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 10
भाषार्थ -
(ये) जो (नः) हमारे (सपत्ना: ) शत्रु हैं (ते ) वे (अप भवन्तु) दूर हो जाएँ, हट जाएं, (इन्द्राग्निभ्याम्) सम्राट और अग्रणी प्रधानमन्त्री द्वारा (एनान् अवबाधामहे) इनके प्रति हम बाधाएँ उपस्थित करते हैं। (आदित्याः रुद्राः) आदित्य और रुद्र कोटि के विद्वान्, ( उपरिस्पृशः) जोकि साम्राज्य जीवन में सर्वोपरि स्थान को स्पर्श किये हुए हैं, उन्होंने (नः) हमारे ( उग्रम्, चेत्तारम् ) उग्र और सम्यक् ज्ञानी इन्द्र को (अधिराजम्) राजाधिराज (अक्रत्) कर दिया है। "अधिराज (अथर्व० ६।९८।१-३)"।
टिप्पणी -
[आदित्य और रुद्र के साथ वसु कोटि के विद्वान् भी अभिप्रेत हैं। ये त्रिविध प्रकार के विद्वान् हैं जिन्होंने विजयी सम्राट को राजाधिराज कर दिया है।]