अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 2
सूक्त - बृहद्दिवोऽथर्वा
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑। अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
स्वर सहित पद पाठअग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । त्वम् । न॒: । गो॒पा: । परि॑ । पा॒हि॒ । वि॒श्वत॑: ।अपा॑ञ्च: । य॒न्तु॒ । नि॒ऽवता॑ । दू॒र॒स्यव॑: । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥३.२॥
स्वर रहित मन्त्र
अग्ने मन्युं प्रतिनुदन्परेषां त्वं नो गोपाः परि पाहि विश्वतः। अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् ॥
स्वर रहित पद पाठअग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । त्वम् । न: । गोपा: । परि । पाहि । विश्वत: ।अपाञ्च: । यन्तु । निऽवता । दूरस्यव: । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 2
भाषार्थ -
(अग्ने) हे अग्रणी प्रधानमन्विन् ! (परेषाम् ) शत्रुओं के (मन्युम्) क्रोध को (प्रतिनुदन्) वापस धकेलता हुआ ( त्वम् ) तू (गोपाः) रक्षक, (नः) हमें (विश्वतः) सब ओर से (परि पाहि) सुरक्षित कर । ( दुरस्यवः) दुरभिसन्धिवाले शत्रु (अमा) सब एक-साथ (निवता) निचले मार्ग द्वारा (अपाञ्चः यन्तु) अपगत हो जाएँ, (एषाम् ) इनके (चित्तम्) चित्त(प्रबुधाम् ) प्रबोध को (विनेशत्) न प्राप्त हों।
टिप्पणी -
[जैसे नदी का जल नीचे की ओर बह जाता है, वैसे शत्रु भी अधो मार्गगामी हो जाएँ, ऐसे वापस धकेल दिये जाएँ कि उनके चित्तों में पुनः आक्रमण करने का प्रबोध न रहे।]