Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 2
    सूक्त - बृहद्दिवोऽथर्वा देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑। अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥

    स्वर सहित पद पाठ

    अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । त्वम् । न॒: । गो॒पा: । परि॑ । पा॒हि॒ । वि॒श्वत॑: ।अपा॑ञ्च: । य॒न्तु॒ । नि॒ऽवता॑ । दू॒र॒स्यव॑: । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥३.२॥


    स्वर रहित मन्त्र

    अग्ने मन्युं प्रतिनुदन्परेषां त्वं नो गोपाः परि पाहि विश्वतः। अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् ॥

    स्वर रहित पद पाठ

    अग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । त्वम् । न: । गोपा: । परि । पाहि । विश्वत: ।अपाञ्च: । यन्तु । निऽवता । दूरस्यव: । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥३.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 2

    भाषार्थ -
    (अग्ने) हे अग्रणी प्रधानमन्विन् ! (परेषाम् ) शत्रुओं के (मन्युम्) क्रोध को (प्रतिनुदन्) वापस धकेलता हुआ ( त्वम् ) तू (गोपाः) रक्षक, (नः) हमें (विश्वतः) सब ओर से (परि पाहि) सुरक्षित कर । ( दुरस्यवः) दुरभिसन्धिवाले शत्रु (अमा) सब एक-साथ (निवता) निचले मार्ग द्वारा (अपाञ्चः यन्तु) अपगत हो जाएँ, (एषाम् ) इनके (चित्तम्) चित्त(प्रबुधाम् ) प्रबोध को (विनेशत्) न प्राप्त हों।

    इस भाष्य को एडिट करें
    Top