अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 11
सूक्त - बृहद्दिवोऽथर्वा
देवता - आदित्यगणः, रुद्रगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः। इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ॥
स्वर सहित पद पाठअ॒र्वाञ्च॑म् । इन्द्र॑म् । अ॒मुत: । ह॒वा॒म॒हे॒ । य: । गो॒ऽजित् । ध॒न॒ऽजित् । अ॒श्व॒ऽजित् । य: । इ॒मम् । न॒: । य॒ज्ञम् । वि॒ऽह॒वे । शृ॒णो॒तु॒ । अ॒स्माक॑म् । अ॒भू॒: । ह॒रि॒ऽअ॒श्व॒ । मे॒दी ॥३.११॥
स्वर रहित मन्त्र
अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः। इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥
स्वर रहित पद पाठअर्वाञ्चम् । इन्द्रम् । अमुत: । हवामहे । य: । गोऽजित् । धनऽजित् । अश्वऽजित् । य: । इमम् । न: । यज्ञम् । विऽहवे । शृणोतु । अस्माकम् । अभू: । हरिऽअश्व । मेदी ॥३.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 11
भाषार्थ -
(इन्द्रम्) सम्राट् को (अमुतः) उस दूर के स्थान से ( अर्वाञ्चम्) इधर अपनी ओर (हवामहे ) हम प्रजाजन बुलाते हैं, ( य : ) जिसने कि शत्रुओं की (गोजित्) गौओं को जीता है, ( धनजित् ) धनों को जीता है, (यः) जिसने (अश्वजित् ) अश्वों को जीता है । (विहवे) इस विविध आह्वान पर (न:) हमारे (इमम् यज्ञम् ) इस साम्राज्य-पज्ञ [के लिए आह्वान ] को (श्रृणोतु) वह सुने । (मेदी) स्नेही तू (हर्यश्व) हे शीघ्रगामी अश्वोंवाले इन्द्र ! (अस्माकम्) हमारा (अभूः) हो गया है, [तू हमारा सम्राट हो गया है।]
टिप्पणी -
[विरक्त होकर, राजकार्य से पृथक् होकर, दूर चले गये सम्राट को प्रजाजन साम्राज्य-यज्ञ के लिए आहूत करते हैं, तो स्नेही सम्राट् वापस आ जाता है ।]