अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः। कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥
स्वर सहित पद पाठय: । गि॒रिषु॑ । अजा॑यथा: । वी॒रुधा॑म् । बल॑वत्ऽतम: ।कुष्ठ॑ । आ । इ॒हि॒ । त॒क्म॒ऽना॒श॒न॒ । त॒क्मान॑म् । ना॒शय॑न् । इ॒त: ॥४.१॥
स्वर रहित मन्त्र
यो गिरिष्वजायथा वीरुधां बलवत्तमः। कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥
स्वर रहित पद पाठय: । गिरिषु । अजायथा: । वीरुधाम् । बलवत्ऽतम: ।कुष्ठ । आ । इहि । तक्मऽनाशन । तक्मानम् । नाशयन् । इत: ॥४.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 1
भाषार्थ -
(वीरुधाम् ) विरोहन करनेवाली या रोगों का विशेष निरोध करने वाली वनस्पतियों में (य : ) जो ( बलवत्तमः) अतिशक्तिशाली तु ( गिरिपु) पर्वतों में (अजायथाः) पैदा हुआ है, (तक्मनाशन) हे कष्टप्रद ज्वर का नाश करनेवाले (कुष्ठ) कूठ-औषध ! (इतः) यहाँ से (तक्मानम् ) तक्मा ज्वर का (नाशयन् ) नाश करता हुआ तू (आ इहि) आ ।
टिप्पणी -
[वीरुधाम्=विरुह, (बीजजन्मनि प्रादुर्भावे च; भ्वादिः), तथा वि+रुध्१ (रुधिर् आवरणे; रुधादिः)। तक्मानम् =तकि कृच्छ्रजीवने (भ्वादिः)। कुष्ठ=कूठ या कूट । अथवा गिरिषु= मेघों के काल में (गिरिः मेघनाम निघं० १।१०)।] [१. विशेषरूप में रोगों को रोकनेवाला, यथा मन्त्र (७,९,१०)।]