अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 9
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
उ॑त्त॒मो नाम॑ कुष्ठास्युत्त॒मो नाम॑ ते पि॒ता। यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ॥
स्वर सहित पद पाठउ॒त्ऽत॒म: । नाम॑ । कु॒ष्ठ॒ । अ॒सि॒ । उ॒त्ऽत॒म: । नाम॑ । ते॒ । पि॒ता । यक्ष्म॑म् । च॒ । सर्व॑म् । ना॒शय॑ । त॒क्मान॑म् । च॒ । अ॒र॒सम् । कृ॒धि॒ ॥४.९॥
स्वर रहित मन्त्र
उत्तमो नाम कुष्ठास्युत्तमो नाम ते पिता। यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥
स्वर रहित पद पाठउत्ऽतम: । नाम । कुष्ठ । असि । उत्ऽतम: । नाम । ते । पिता । यक्ष्मम् । च । सर्वम् । नाशय । तक्मानम् । च । अरसम् । कृधि ॥४.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 9
भाषार्थ -
(कुष्ठ) हे कूठ-औषध ! (उत्तमः नाम ) तू प्रसिद्ध, उत्तमकोटि का है, (ते पिता) तेरा पिता अर्थात् उत्पादक कुष्ठ-बीज (उत्तम:) उत्तमकोटि का है । (सर्वम् यक्ष्मम् ) सब प्रकार के यक्ष्म का ( नाशय) तू नाश कर, (च) और (तक्मानम् ) कष्टप्रद ज्वर को ( अरसा ) रसरहित कर ।
टिप्पणी -
[अथवा पिता है मेघ, जोकि उत्तम है, ऊपर अर्थात् अन्तरिक्ष में तना हुआ है, फैला हुआ है। उत् +तनु ( विस्तारे + मा, अथवा "उत् +तमप्"= उत्तम बीजरूप पिता ! अरसम् = रसरहित करना अर्थात् सुखा देना, नष्ट कर देना।]