अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
हि॑र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑। नावो॑ हिर॒ण्ययी॑रास॒न्याभिः॒ कुष्ठं॑ नि॒राव॑हन् ॥
स्वर सहित पद पाठहि॒र॒ण्यया॑: । पन्था॑न: । आ॒स॒न् । अरि॑त्राणि । हि॒र॒ण्यया॑ । नाव॑: । हि॒र॒ण्ययी॑: । आ॒स॒न् । याभि॑: । कुष्ठ॑म् । नि॒:ऽआव॑हन् ॥४.५॥
स्वर रहित मन्त्र
हिरण्ययाः पन्थान आसन्नरित्राणि हिरण्यया। नावो हिरण्ययीरासन्याभिः कुष्ठं निरावहन् ॥
स्वर रहित पद पाठहिरण्यया: । पन्थान: । आसन् । अरित्राणि । हिरण्यया । नाव: । हिरण्ययी: । आसन् । याभि: । कुष्ठम् । नि:ऽआवहन् ॥४.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 5
भाषार्थ -
[नौका के] (पन्थानः) चलने के मार्ग (हिरण्यया: ) हिरण्यमय अर्थात् हिरण्य के सदृश चमकीले ( आसन् ) थे, (अरित्राणि) नौका के चप्पु [oars] (हिरण्ययाः=हिरण्यानि) हिरण्य के सदृश चमकीले थे। (नाव:) नौकाएँ (हिरण्ययीः) हिरण्य के सदृश चमकीली ( आसन् ) थीं, ( नाभि: ) जिन नौकाओं द्वारा (कुष्ठम् ) कुष्ठौषध को (निरावहन्) दिव्यशक्तियों ने प्राप्त कराया।
टिप्पणी -
[नाव: में बहुवचन नौकास्थ ताराओं के बहुत्व के कारण हुआ है। कारण में कार्य का उपचार हुआ है।]