Loading...
अथर्ववेद > काण्ड 5 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 5
    सूक्त - भृग्वङ्गिराः देवता - कुष्ठस्तक्मनाशनः छन्दः - भुरिगनुष्टुप् सूक्तम् - कुष्ठतक्मनाशन सूक्त

    हि॑र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑। नावो॑ हिर॒ण्ययी॑रास॒न्याभिः॒ कुष्ठं॑ नि॒राव॑हन् ॥

    स्वर सहित पद पाठ

    हि॒र॒ण्यया॑: । पन्था॑न: । आ॒स॒न् । अरि॑त्राणि । हि॒र॒ण्यया॑ । नाव॑: । हि॒र॒ण्ययी॑: । आ॒स॒न् । याभि॑: । कुष्ठ॑म् । नि॒:ऽआव॑हन् ॥४.५॥


    स्वर रहित मन्त्र

    हिरण्ययाः पन्थान आसन्नरित्राणि हिरण्यया। नावो हिरण्ययीरासन्याभिः कुष्ठं निरावहन् ॥

    स्वर रहित पद पाठ

    हिरण्यया: । पन्थान: । आसन् । अरित्राणि । हिरण्यया । नाव: । हिरण्ययी: । आसन् । याभि: । कुष्ठम् । नि:ऽआवहन् ॥४.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 5

    भाषार्थ -
    [नौका के] (पन्थानः) चलने के मार्ग (हिरण्यया: ) हिरण्यमय अर्थात् हिरण्य के सदृश चमकीले ( आसन् ) थे, (अरित्राणि) नौका के चप्पु [oars] (हिरण्ययाः=हिरण्यानि) हिरण्य के सदृश चमकीले थे। (नाव:) नौकाएँ (हिरण्ययीः) हिरण्य के सदृश चमकीली ( आसन् ) थीं, ( नाभि: ) जिन नौकाओं द्वारा (कुष्ठम् ) कुष्ठौषध को (निरावहन्) दिव्यशक्तियों ने प्राप्त कराया।

    इस भाष्य को एडिट करें
    Top