अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - गायत्री
सूक्तम् - कुष्ठतक्मनाशन सूक्त
इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु। तमु॑ मे अग॒दं कृ॑धि ॥
स्वर सहित पद पाठइ॒मम् । मे॒ । कु॒ष्ठ॒ । पुरु॑षम् । तम् । आ । व॒ह॒ । तम् । नि: । कु॒रु॒ । तम् । ऊं॒ इति॑ । मे॒ । अ॒ग॒दम् । कृ॒धि॒ ॥४.६॥
स्वर रहित मन्त्र
इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु। तमु मे अगदं कृधि ॥
स्वर रहित पद पाठइमम् । मे । कुष्ठ । पुरुषम् । तम् । आ । वह । तम् । नि: । कुरु । तम् । ऊं इति । मे । अगदम् । कृधि ॥४.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 6
भाषार्थ -
(कुष्ठ) हे कूठ-औषध ! (मे) मेरे (इमम्, पूरुषम्) इस पुरुष को, अर्थात् (तम्) उस रोगी को (आवह) तू अपने पास ला, ( तम् ) उसे (निष्कुरु) रोगरहित कर (तम्) उस ( में ) मेरे [ पुरुष ] को (उ) निश्चय से ( अगदम् कृधि) रोगरहित कर ।
टिप्पणी -
[आवह=अर्थात् रोगी को तू शक्ति प्रदान कर, ताकि वह रोगशय्या का परित्याग कर, पूर्ण आरोग्य के लिए स्वयं तेरे समीप आ सके। वर्णन कविता में हुआ है।]