अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥
स्वर सहित पद पाठअ॒श्व॒त्थ: । दे॒व॒ऽसद॑न:। तृ॒तीय॑स्याम् । इ॒त: । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । दे॒वा: । कुष्ठ॑म् । अ॒व॒न्व॒त ॥४.३॥
स्वर रहित मन्त्र
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि। तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥
स्वर रहित पद पाठअश्वत्थ: । देवऽसदन:। तृतीयस्याम् । इत: । दिवि । तत्र । अमृतस्य । चक्षणम् । देवा: । कुष्ठम् । अवन्वत ॥४.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 3
भाषार्थ -
(इतः) यहाँ से (तृतीयस्याम् ) तीसरे (दिवि) द्युलोक में, (देवसदनः) दिव्यगुणों का सदन है (अश्वत्थः) अश्वत्थ (तत्र) उसके काल में ( देवा: ) दिव्यगुणी चिकित्सकों ने (अमृतस्य) न मरने अर्थात् दीर्घ जीवन के (चक्षणम्) दर्शनरूप (कुष्ठम् ) कूठ औषध को (अवन्वत) चाहा, या उसकी याचना की) तथा अथर्व० १६।३९।६)।
टिप्पणी -
[दिव् है यहाँ से तीसरा अर्थात् द्युलोक, यथा पृथिवी, अन्तरिक्ष, दिव्। चक्षणम्=कुष्ठौषध को देखना मानो दीर्घ जीवन को देखना है । अवन्वत=वनु याचने (तनादिः)। द्युलोक में अश्वत्थ के उदयकाल में कुष्ठ की याचना।]