Loading...
अथर्ववेद > काण्ड 5 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - कुष्ठस्तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - कुष्ठतक्मनाशन सूक्त

    अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥

    स्वर सहित पद पाठ

    अ॒श्व॒त्थ: । दे॒व॒ऽसद॑न:। तृ॒तीय॑स्याम् । इ॒त: । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । दे॒वा: । कुष्ठ॑म् । अ॒व॒न्व॒त ॥४.३॥


    स्वर रहित मन्त्र

    अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि। तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥

    स्वर रहित पद पाठ

    अश्वत्थ: । देवऽसदन:। तृतीयस्याम् । इत: । दिवि । तत्र । अमृतस्य । चक्षणम् । देवा: । कुष्ठम् । अवन्वत ॥४.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 3

    भाषार्थ -
    (इतः) यहाँ से (तृतीयस्याम् ) तीसरे (दिवि) द्युलोक में, (देवसदनः) दिव्यगुणों का सदन है (अश्वत्थः) अश्वत्थ (तत्र) उसके काल में ( देवा: ) दिव्यगुणी चिकित्सकों ने (अमृतस्य) न मरने अर्थात् दीर्घ जीवन के (चक्षणम्) दर्शनरूप (कुष्ठम् ) कूठ औषध को (अवन्वत) चाहा, या उसकी याचना की) तथा अथर्व० १६।३९।६)।

    इस भाष्य को एडिट करें
    Top