अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - उष्णिग्गर्भा निचृदनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
शी॑र्षाम॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒रपः॑। कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥
स्वर सहित पद पाठशी॒र्ष॒ऽआ॒म॒यम् । उ॒प॒ऽह॒त्याम् । अ॒क्ष्यो: । त॒न्व᳡: । रप॑: । कुष्ठ॑: । तत् । सर्व॑म् । नि: । क॒र॒त् । दैव॑म् । स॒म॒ह॒ । वृष्ण्य॑म् ॥४.१०॥
स्वर रहित मन्त्र
शीर्षामयमुपहत्यामक्ष्योस्तन्वोरपः। कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥
स्वर रहित पद पाठशीर्षऽआमयम् । उपऽहत्याम् । अक्ष्यो: । तन्व: । रप: । कुष्ठ: । तत् । सर्वम् । नि: । करत् । दैवम् । समह । वृष्ण्यम् ॥४.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 10
भाषार्थ -
(शीर्षामयम् ) सिर के रोग को, (अक्ष्योः) आँखों के ( उप हत्याम् ) हनन को, अर्थात् चक्षुः के रोग [अन्धापन] को, (तन्वः) शरीर के अन्य (रपः) पापजन्य रोगों को, (तत् सर्वम् ) उस सबको (कुष्ठ: ) कूठ-ओषध (निष्करत्) शरीर से निकाल देता है, तथा (वृष्ण्यम्) वर्षाजन्य (देवम् ) द्युति अर्थात् ज्वलनोत्पादक रोगसमूह को (समह = सम् , अह करत्) पृथक् करके सम्यक् कर देता है ।
टिप्पणी -
[अह= अह, ह इति च विनिग्रहार्थीयौ (निरुक्त १२ ५ ) । विनिग्रहः पृथक्करण । "अह" अ पृथक् करके, "सम् करत्" सम्यक् कर देता है । ]