Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 5
    सूक्त - बृहद्दिवोऽथर्वा देवता - द्रविणोदाः छन्दः - त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः। दै॒वा होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥

    स्वर सहित पद पाठ

    मयि॑ । दे॒वा: । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशी: । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑ति: । दै॒वा: । होता॑र: । स॒नि॒ष॒न् । न॒: । ए॒तत् । अरि॑ष्टा: । स्या॒म॒। त॒न्वा᳡। सु॒ऽवीरा॑: ॥३.५॥


    स्वर रहित मन्त्र

    मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः। दैवा होतारः सनिषन्न एतदरिष्टाः स्याम तन्वा सुवीराः ॥

    स्वर रहित पद पाठ

    मयि । देवा: । द्रविणम् । आ । यजन्ताम् । मयि । आऽशी: । अस्तु । मयि । देवऽहूति: । दैवा: । होतार: । सनिषन् । न: । एतत् । अरिष्टा: । स्याम। तन्वा। सुऽवीरा: ॥३.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 5

    भाषार्थ -
    (देवाः) साम्राज्य के दिव्य अधिकारी, (मयि ) मुझ सोम- राजा के निमित्त, (द्रविणम् ) धन ( आ यजन्ताम् ) प्रदान करें, ( मयि) मुझमें (आशी: ) साम्राज्य का आशीर्वाद हो, ( मयि) मुझमें (देवहूतिः) इन देवों को आहूत करने का अधिकार हो । (होतारः) साम्राज्य-यज्ञ में आहुतियाँ देनेवाले (देवाः) देवसमूह ने (नः) हमें , (एतत्) यह धन (सनिषन्) प्रदान किया है, (सुवीराः) ताकि हम उत्तम वीर (तन्वा) शरीर से (अरिष्टाः) हिंसा रहित (स्याम) हो जाएँ।

    इस भाष्य को एडिट करें
    Top