Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 5
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - आर्च्यनुष्टुप् सूक्तम् - विराट् सूक्त

    यन्त्य॑स्य दे॒वा दे॒वहू॑तिं प्रि॒यो दे॒वानां॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    यन्ति॑ । अ॒स्य॒ । दे॒वा: । दे॒वऽहू॑तिम् । प्रि॒य: । दे॒वाना॑म् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥॥१०.५॥


    स्वर रहित मन्त्र

    यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    यन्ति । अस्य । देवा: । देवऽहूतिम् । प्रिय: । देवानाम् । भवति । य: । एवम् । वेद ॥॥१०.५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 1; मन्त्र » 5

    भाषार्थ -
    (अस्य) इस आह्वान करने वाले के (देवहूतिम्) दिव्य-आह्वान में, (देवाः) उस समय के देव (यन्ति) प्राप्त होते हैं, और वह (देवानाम्) उन देवों का (प्रियः) प्यारा (भवति) हो जाता है (यः) जो (एवम्) इस प्रकार की अहवनीय व्यवस्था को (वेद) जानता है।

    इस भाष्य को एडिट करें
    Top