Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 13
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - विराड्गायत्री सूक्तम् - विराट् सूक्त

    यन्त्य॑स्या॒मन्त्र॑णमामन्त्र॒णीयो॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    यन्ति॑ । अ॒स्य॒ । आ॒ऽमन्त्र॑णम् । आ॒ऽम॒न्त्र॒णीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥१०.१३॥


    स्वर रहित मन्त्र

    यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    यन्ति । अस्य । आऽमन्त्रणम् । आऽमन्त्रणीय: । भवति । य: । एवम् । वेद॥१०.१३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 1; मन्त्र » 13

    भाषार्थ -
    (यः) जो सम्राट् (एवम्) इस प्रकार (आमन्त्रणम्) आमन्त्रण के महत्त्व को (वेद) जानता है वह (आमन्त्रणीयः) आमन्त्रण-संस्था का अधिपति (भवति) हो जाता है, और (अस्य) इसकी (आमन्त्रणम्) आमन्त्रण-संस्था में (यन्ति) अन्य सम्राट् जाते हैं।

    इस भाष्य को एडिट करें
    Top