अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 12
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - याजुषी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सामन्त्र॑णे॒ न्यक्रामत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । आ॒ऽमन्त्र॑णे । नि । अ॒क्रा॒म॒त् ॥१०.१२॥
स्वर रहित मन्त्र
सोदक्रामत्सामन्त्रणे न्यक्रामत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । आऽमन्त्रणे । नि । अक्रामत् ॥१०.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 12
भाषार्थ -
(सा) वह समिति संस्था द्वारा निर्वाचित सम्राट् संस्था (उदक्रामत्) उत्क्रान्त हुई (सा) वह (आमन्त्रणे) आमन्त्रण में (न्यक्रामत्) अवतीर्ण हुई।